Declension table of ?pupūrṣaṇīya

Deva

NeuterSingularDualPlural
Nominativepupūrṣaṇīyam pupūrṣaṇīye pupūrṣaṇīyāni
Vocativepupūrṣaṇīya pupūrṣaṇīye pupūrṣaṇīyāni
Accusativepupūrṣaṇīyam pupūrṣaṇīye pupūrṣaṇīyāni
Instrumentalpupūrṣaṇīyena pupūrṣaṇīyābhyām pupūrṣaṇīyaiḥ
Dativepupūrṣaṇīyāya pupūrṣaṇīyābhyām pupūrṣaṇīyebhyaḥ
Ablativepupūrṣaṇīyāt pupūrṣaṇīyābhyām pupūrṣaṇīyebhyaḥ
Genitivepupūrṣaṇīyasya pupūrṣaṇīyayoḥ pupūrṣaṇīyānām
Locativepupūrṣaṇīye pupūrṣaṇīyayoḥ pupūrṣaṇīyeṣu

Compound pupūrṣaṇīya -

Adverb -pupūrṣaṇīyam -pupūrṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria