Declension table of ?pupūlvas

Deva

NeuterSingularDualPlural
Nominativepupūlvat pupūluṣī pupūlvāṃsi
Vocativepupūlvat pupūluṣī pupūlvāṃsi
Accusativepupūlvat pupūluṣī pupūlvāṃsi
Instrumentalpupūluṣā pupūlvadbhyām pupūlvadbhiḥ
Dativepupūluṣe pupūlvadbhyām pupūlvadbhyaḥ
Ablativepupūluṣaḥ pupūlvadbhyām pupūlvadbhyaḥ
Genitivepupūluṣaḥ pupūluṣoḥ pupūluṣām
Locativepupūluṣi pupūluṣoḥ pupūlvatsu

Compound pupūlvat -

Adverb -pupūlvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria