Declension table of ?pupupūrṣvas

Deva

NeuterSingularDualPlural
Nominativepupupūrṣvat pupupūrṣuṣī pupupūrṣvāṃsi
Vocativepupupūrṣvat pupupūrṣuṣī pupupūrṣvāṃsi
Accusativepupupūrṣvat pupupūrṣuṣī pupupūrṣvāṃsi
Instrumentalpupupūrṣuṣā pupupūrṣvadbhyām pupupūrṣvadbhiḥ
Dativepupupūrṣuṣe pupupūrṣvadbhyām pupupūrṣvadbhyaḥ
Ablativepupupūrṣuṣaḥ pupupūrṣvadbhyām pupupūrṣvadbhyaḥ
Genitivepupupūrṣuṣaḥ pupupūrṣuṣoḥ pupupūrṣuṣām
Locativepupupūrṣuṣi pupupūrṣuṣoḥ pupupūrṣvatsu

Compound pupupūrṣvat -

Adverb -pupupūrṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria