सुबन्तावली ?पुपुपूर्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमापुपुपूर्ष्वान् पुपुपूर्ष्वांसौ पुपुपूर्ष्वांसः
सम्बोधनम्पुपुपूर्ष्वन् पुपुपूर्ष्वांसौ पुपुपूर्ष्वांसः
द्वितीयापुपुपूर्ष्वांसम् पुपुपूर्ष्वांसौ पुपुपूर्षुषः
तृतीयापुपुपूर्षुषा पुपुपूर्ष्वद्भ्याम् पुपुपूर्ष्वद्भिः
चतुर्थीपुपुपूर्षुषे पुपुपूर्ष्वद्भ्याम् पुपुपूर्ष्वद्भ्यः
पञ्चमीपुपुपूर्षुषः पुपुपूर्ष्वद्भ्याम् पुपुपूर्ष्वद्भ्यः
षष्ठीपुपुपूर्षुषः पुपुपूर्षुषोः पुपुपूर्षुषाम्
सप्तमीपुपुपूर्षुषि पुपुपूर्षुषोः पुपुपूर्ष्वत्सु

समास पुपुपूर्ष्वत्

अव्यय ॰पुपुपूर्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria