Declension table of ?pupunthāna

Deva

MasculineSingularDualPlural
Nominativepupunthānaḥ pupunthānau pupunthānāḥ
Vocativepupunthāna pupunthānau pupunthānāḥ
Accusativepupunthānam pupunthānau pupunthānān
Instrumentalpupunthānena pupunthānābhyām pupunthānaiḥ pupunthānebhiḥ
Dativepupunthānāya pupunthānābhyām pupunthānebhyaḥ
Ablativepupunthānāt pupunthānābhyām pupunthānebhyaḥ
Genitivepupunthānasya pupunthānayoḥ pupunthānānām
Locativepupunthāne pupunthānayoḥ pupunthāneṣu

Compound pupunthāna -

Adverb -pupunthānam -pupunthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria