Declension table of ?pupuṭvas

Deva

NeuterSingularDualPlural
Nominativepupuṭvat pupuṭuṣī pupuṭvāṃsi
Vocativepupuṭvat pupuṭuṣī pupuṭvāṃsi
Accusativepupuṭvat pupuṭuṣī pupuṭvāṃsi
Instrumentalpupuṭuṣā pupuṭvadbhyām pupuṭvadbhiḥ
Dativepupuṭuṣe pupuṭvadbhyām pupuṭvadbhyaḥ
Ablativepupuṭuṣaḥ pupuṭvadbhyām pupuṭvadbhyaḥ
Genitivepupuṭuṣaḥ pupuṭuṣoḥ pupuṭuṣām
Locativepupuṭuṣi pupuṭuṣoḥ pupuṭvatsu

Compound pupuṭvat -

Adverb -pupuṭvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria