Declension table of ?pupuṭuṣī

Deva

FeminineSingularDualPlural
Nominativepupuṭuṣī pupuṭuṣyau pupuṭuṣyaḥ
Vocativepupuṭuṣi pupuṭuṣyau pupuṭuṣyaḥ
Accusativepupuṭuṣīm pupuṭuṣyau pupuṭuṣīḥ
Instrumentalpupuṭuṣyā pupuṭuṣībhyām pupuṭuṣībhiḥ
Dativepupuṭuṣyai pupuṭuṣībhyām pupuṭuṣībhyaḥ
Ablativepupuṭuṣyāḥ pupuṭuṣībhyām pupuṭuṣībhyaḥ
Genitivepupuṭuṣyāḥ pupuṭuṣyoḥ pupuṭuṣīṇām
Locativepupuṭuṣyām pupuṭuṣyoḥ pupuṭuṣīṣu

Compound pupuṭuṣi - pupuṭuṣī -

Adverb -pupuṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria