Declension table of ?pupuṣvas

Deva

MasculineSingularDualPlural
Nominativepupuṣvān pupuṣvāṃsau pupuṣvāṃsaḥ
Vocativepupuṣvan pupuṣvāṃsau pupuṣvāṃsaḥ
Accusativepupuṣvāṃsam pupuṣvāṃsau pupuṣuṣaḥ
Instrumentalpupuṣuṣā pupuṣvadbhyām pupuṣvadbhiḥ
Dativepupuṣuṣe pupuṣvadbhyām pupuṣvadbhyaḥ
Ablativepupuṣuṣaḥ pupuṣvadbhyām pupuṣvadbhyaḥ
Genitivepupuṣuṣaḥ pupuṣuṣoḥ pupuṣuṣām
Locativepupuṣuṣi pupuṣuṣoḥ pupuṣvatsu

Compound pupuṣvat -

Adverb -pupuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria