Declension table of ?pupuṣāṇa

Deva

MasculineSingularDualPlural
Nominativepupuṣāṇaḥ pupuṣāṇau pupuṣāṇāḥ
Vocativepupuṣāṇa pupuṣāṇau pupuṣāṇāḥ
Accusativepupuṣāṇam pupuṣāṇau pupuṣāṇān
Instrumentalpupuṣāṇena pupuṣāṇābhyām pupuṣāṇaiḥ pupuṣāṇebhiḥ
Dativepupuṣāṇāya pupuṣāṇābhyām pupuṣāṇebhyaḥ
Ablativepupuṣāṇāt pupuṣāṇābhyām pupuṣāṇebhyaḥ
Genitivepupuṣāṇasya pupuṣāṇayoḥ pupuṣāṇānām
Locativepupuṣāṇe pupuṣāṇayoḥ pupuṣāṇeṣu

Compound pupuṣāṇa -

Adverb -pupuṣāṇam -pupuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria