Declension table of ?pupuṇvas

Deva

NeuterSingularDualPlural
Nominativepupuṇvat pupuṇuṣī pupuṇvāṃsi
Vocativepupuṇvat pupuṇuṣī pupuṇvāṃsi
Accusativepupuṇvat pupuṇuṣī pupuṇvāṃsi
Instrumentalpupuṇuṣā pupuṇvadbhyām pupuṇvadbhiḥ
Dativepupuṇuṣe pupuṇvadbhyām pupuṇvadbhyaḥ
Ablativepupuṇuṣaḥ pupuṇvadbhyām pupuṇvadbhyaḥ
Genitivepupuṇuṣaḥ pupuṇuṣoḥ pupuṇuṣām
Locativepupuṇuṣi pupuṇuṣoḥ pupuṇvatsu

Compound pupuṇvat -

Adverb -pupuṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria