Declension table of ?pupuṇāna

Deva

MasculineSingularDualPlural
Nominativepupuṇānaḥ pupuṇānau pupuṇānāḥ
Vocativepupuṇāna pupuṇānau pupuṇānāḥ
Accusativepupuṇānam pupuṇānau pupuṇānān
Instrumentalpupuṇānena pupuṇānābhyām pupuṇānaiḥ pupuṇānebhiḥ
Dativepupuṇānāya pupuṇānābhyām pupuṇānebhyaḥ
Ablativepupuṇānāt pupuṇānābhyām pupuṇānebhyaḥ
Genitivepupuṇānasya pupuṇānayoḥ pupuṇānānām
Locativepupuṇāne pupuṇānayoḥ pupuṇāneṣu

Compound pupuṇāna -

Adverb -pupuṇānam -pupuṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria