Declension table of ?pupuḍvas

Deva

NeuterSingularDualPlural
Nominativepupuḍvat pupuḍuṣī pupuḍvāṃsi
Vocativepupuḍvat pupuḍuṣī pupuḍvāṃsi
Accusativepupuḍvat pupuḍuṣī pupuḍvāṃsi
Instrumentalpupuḍuṣā pupuḍvadbhyām pupuḍvadbhiḥ
Dativepupuḍuṣe pupuḍvadbhyām pupuḍvadbhyaḥ
Ablativepupuḍuṣaḥ pupuḍvadbhyām pupuḍvadbhyaḥ
Genitivepupuḍuṣaḥ pupuḍuṣoḥ pupuḍuṣām
Locativepupuḍuṣi pupuḍuṣoḥ pupuḍvatsu

Compound pupuḍvat -

Adverb -pupuḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria