Declension table of ?pupuḍāna

Deva

MasculineSingularDualPlural
Nominativepupuḍānaḥ pupuḍānau pupuḍānāḥ
Vocativepupuḍāna pupuḍānau pupuḍānāḥ
Accusativepupuḍānam pupuḍānau pupuḍānān
Instrumentalpupuḍānena pupuḍānābhyām pupuḍānaiḥ pupuḍānebhiḥ
Dativepupuḍānāya pupuḍānābhyām pupuḍānebhyaḥ
Ablativepupuḍānāt pupuḍānābhyām pupuḍānebhyaḥ
Genitivepupuḍānasya pupuḍānayoḥ pupuḍānānām
Locativepupuḍāne pupuḍānayoḥ pupuḍāneṣu

Compound pupuḍāna -

Adverb -pupuḍānam -pupuḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria