Declension table of ?pupruṣvas

Deva

NeuterSingularDualPlural
Nominativepupruṣvat pupruṣuṣī pupruṣvāṃsi
Vocativepupruṣvat pupruṣuṣī pupruṣvāṃsi
Accusativepupruṣvat pupruṣuṣī pupruṣvāṃsi
Instrumentalpupruṣuṣā pupruṣvadbhyām pupruṣvadbhiḥ
Dativepupruṣuṣe pupruṣvadbhyām pupruṣvadbhyaḥ
Ablativepupruṣuṣaḥ pupruṣvadbhyām pupruṣvadbhyaḥ
Genitivepupruṣuṣaḥ pupruṣuṣoḥ pupruṣuṣām
Locativepupruṣuṣi pupruṣuṣoḥ pupruṣvatsu

Compound pupruṣvat -

Adverb -pupruṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria