Declension table of ?pupruṣuṣī

Deva

FeminineSingularDualPlural
Nominativepupruṣuṣī pupruṣuṣyau pupruṣuṣyaḥ
Vocativepupruṣuṣi pupruṣuṣyau pupruṣuṣyaḥ
Accusativepupruṣuṣīm pupruṣuṣyau pupruṣuṣīḥ
Instrumentalpupruṣuṣyā pupruṣuṣībhyām pupruṣuṣībhiḥ
Dativepupruṣuṣyai pupruṣuṣībhyām pupruṣuṣībhyaḥ
Ablativepupruṣuṣyāḥ pupruṣuṣībhyām pupruṣuṣībhyaḥ
Genitivepupruṣuṣyāḥ pupruṣuṣyoḥ pupruṣuṣīṇām
Locativepupruṣuṣyām pupruṣuṣyoḥ pupruṣuṣīṣu

Compound pupruṣuṣi - pupruṣuṣī -

Adverb -pupruṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria