Declension table of ?pupruṣāṇa

Deva

MasculineSingularDualPlural
Nominativepupruṣāṇaḥ pupruṣāṇau pupruṣāṇāḥ
Vocativepupruṣāṇa pupruṣāṇau pupruṣāṇāḥ
Accusativepupruṣāṇam pupruṣāṇau pupruṣāṇān
Instrumentalpupruṣāṇena pupruṣāṇābhyām pupruṣāṇaiḥ pupruṣāṇebhiḥ
Dativepupruṣāṇāya pupruṣāṇābhyām pupruṣāṇebhyaḥ
Ablativepupruṣāṇāt pupruṣāṇābhyām pupruṣāṇebhyaḥ
Genitivepupruṣāṇasya pupruṣāṇayoḥ pupruṣāṇānām
Locativepupruṣāṇe pupruṣāṇayoḥ pupruṣāṇeṣu

Compound pupruṣāṇa -

Adverb -pupruṣāṇam -pupruṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria