Declension table of ?punthitavyā

Deva

FeminineSingularDualPlural
Nominativepunthitavyā punthitavye punthitavyāḥ
Vocativepunthitavye punthitavye punthitavyāḥ
Accusativepunthitavyām punthitavye punthitavyāḥ
Instrumentalpunthitavyayā punthitavyābhyām punthitavyābhiḥ
Dativepunthitavyāyai punthitavyābhyām punthitavyābhyaḥ
Ablativepunthitavyāyāḥ punthitavyābhyām punthitavyābhyaḥ
Genitivepunthitavyāyāḥ punthitavyayoḥ punthitavyānām
Locativepunthitavyāyām punthitavyayoḥ punthitavyāsu

Adverb -punthitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria