Declension table of ?punthitavya

Deva

NeuterSingularDualPlural
Nominativepunthitavyam punthitavye punthitavyāni
Vocativepunthitavya punthitavye punthitavyāni
Accusativepunthitavyam punthitavye punthitavyāni
Instrumentalpunthitavyena punthitavyābhyām punthitavyaiḥ
Dativepunthitavyāya punthitavyābhyām punthitavyebhyaḥ
Ablativepunthitavyāt punthitavyābhyām punthitavyebhyaḥ
Genitivepunthitavyasya punthitavyayoḥ punthitavyānām
Locativepunthitavye punthitavyayoḥ punthitavyeṣu

Compound punthitavya -

Adverb -punthitavyam -punthitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria