Declension table of ?punthitavat

Deva

NeuterSingularDualPlural
Nominativepunthitavat punthitavantī punthitavatī punthitavanti
Vocativepunthitavat punthitavantī punthitavatī punthitavanti
Accusativepunthitavat punthitavantī punthitavatī punthitavanti
Instrumentalpunthitavatā punthitavadbhyām punthitavadbhiḥ
Dativepunthitavate punthitavadbhyām punthitavadbhyaḥ
Ablativepunthitavataḥ punthitavadbhyām punthitavadbhyaḥ
Genitivepunthitavataḥ punthitavatoḥ punthitavatām
Locativepunthitavati punthitavatoḥ punthitavatsu

Adverb -punthitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria