Declension table of ?punthitavat

Deva

MasculineSingularDualPlural
Nominativepunthitavān punthitavantau punthitavantaḥ
Vocativepunthitavan punthitavantau punthitavantaḥ
Accusativepunthitavantam punthitavantau punthitavataḥ
Instrumentalpunthitavatā punthitavadbhyām punthitavadbhiḥ
Dativepunthitavate punthitavadbhyām punthitavadbhyaḥ
Ablativepunthitavataḥ punthitavadbhyām punthitavadbhyaḥ
Genitivepunthitavataḥ punthitavatoḥ punthitavatām
Locativepunthitavati punthitavatoḥ punthitavatsu

Compound punthitavat -

Adverb -punthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria