Declension table of ?punthitā

Deva

FeminineSingularDualPlural
Nominativepunthitā punthite punthitāḥ
Vocativepunthite punthite punthitāḥ
Accusativepunthitām punthite punthitāḥ
Instrumentalpunthitayā punthitābhyām punthitābhiḥ
Dativepunthitāyai punthitābhyām punthitābhyaḥ
Ablativepunthitāyāḥ punthitābhyām punthitābhyaḥ
Genitivepunthitāyāḥ punthitayoḥ punthitānām
Locativepunthitāyām punthitayoḥ punthitāsu

Adverb -punthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria