Declension table of ?punthiṣyat

Deva

MasculineSingularDualPlural
Nominativepunthiṣyan punthiṣyantau punthiṣyantaḥ
Vocativepunthiṣyan punthiṣyantau punthiṣyantaḥ
Accusativepunthiṣyantam punthiṣyantau punthiṣyataḥ
Instrumentalpunthiṣyatā punthiṣyadbhyām punthiṣyadbhiḥ
Dativepunthiṣyate punthiṣyadbhyām punthiṣyadbhyaḥ
Ablativepunthiṣyataḥ punthiṣyadbhyām punthiṣyadbhyaḥ
Genitivepunthiṣyataḥ punthiṣyatoḥ punthiṣyatām
Locativepunthiṣyati punthiṣyatoḥ punthiṣyatsu

Compound punthiṣyat -

Adverb -punthiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria