Declension table of ?punthiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepunthiṣyamāṇā punthiṣyamāṇe punthiṣyamāṇāḥ
Vocativepunthiṣyamāṇe punthiṣyamāṇe punthiṣyamāṇāḥ
Accusativepunthiṣyamāṇām punthiṣyamāṇe punthiṣyamāṇāḥ
Instrumentalpunthiṣyamāṇayā punthiṣyamāṇābhyām punthiṣyamāṇābhiḥ
Dativepunthiṣyamāṇāyai punthiṣyamāṇābhyām punthiṣyamāṇābhyaḥ
Ablativepunthiṣyamāṇāyāḥ punthiṣyamāṇābhyām punthiṣyamāṇābhyaḥ
Genitivepunthiṣyamāṇāyāḥ punthiṣyamāṇayoḥ punthiṣyamāṇānām
Locativepunthiṣyamāṇāyām punthiṣyamāṇayoḥ punthiṣyamāṇāsu

Adverb -punthiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria