Declension table of ?punthiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepunthiṣyamāṇam punthiṣyamāṇe punthiṣyamāṇāni
Vocativepunthiṣyamāṇa punthiṣyamāṇe punthiṣyamāṇāni
Accusativepunthiṣyamāṇam punthiṣyamāṇe punthiṣyamāṇāni
Instrumentalpunthiṣyamāṇena punthiṣyamāṇābhyām punthiṣyamāṇaiḥ
Dativepunthiṣyamāṇāya punthiṣyamāṇābhyām punthiṣyamāṇebhyaḥ
Ablativepunthiṣyamāṇāt punthiṣyamāṇābhyām punthiṣyamāṇebhyaḥ
Genitivepunthiṣyamāṇasya punthiṣyamāṇayoḥ punthiṣyamāṇānām
Locativepunthiṣyamāṇe punthiṣyamāṇayoḥ punthiṣyamāṇeṣu

Compound punthiṣyamāṇa -

Adverb -punthiṣyamāṇam -punthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria