Declension table of ?punthiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativepunthiṣyamāṇaḥ punthiṣyamāṇau punthiṣyamāṇāḥ
Vocativepunthiṣyamāṇa punthiṣyamāṇau punthiṣyamāṇāḥ
Accusativepunthiṣyamāṇam punthiṣyamāṇau punthiṣyamāṇān
Instrumentalpunthiṣyamāṇena punthiṣyamāṇābhyām punthiṣyamāṇaiḥ punthiṣyamāṇebhiḥ
Dativepunthiṣyamāṇāya punthiṣyamāṇābhyām punthiṣyamāṇebhyaḥ
Ablativepunthiṣyamāṇāt punthiṣyamāṇābhyām punthiṣyamāṇebhyaḥ
Genitivepunthiṣyamāṇasya punthiṣyamāṇayoḥ punthiṣyamāṇānām
Locativepunthiṣyamāṇe punthiṣyamāṇayoḥ punthiṣyamāṇeṣu

Compound punthiṣyamāṇa -

Adverb -punthiṣyamāṇam -punthiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria