Declension table of ?punthamāna

Deva

NeuterSingularDualPlural
Nominativepunthamānam punthamāne punthamānāni
Vocativepunthamāna punthamāne punthamānāni
Accusativepunthamānam punthamāne punthamānāni
Instrumentalpunthamānena punthamānābhyām punthamānaiḥ
Dativepunthamānāya punthamānābhyām punthamānebhyaḥ
Ablativepunthamānāt punthamānābhyām punthamānebhyaḥ
Genitivepunthamānasya punthamānayoḥ punthamānānām
Locativepunthamāne punthamānayoḥ punthamāneṣu

Compound punthamāna -

Adverb -punthamānam -punthamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria