सुबन्तावली ?पुनरुत्स्यूत

Roma

पुमान्एकद्विबहु
प्रथमापुनरुत्स्यूतः पुनरुत्स्यूतौ पुनरुत्स्यूताः
सम्बोधनम्पुनरुत्स्यूत पुनरुत्स्यूतौ पुनरुत्स्यूताः
द्वितीयापुनरुत्स्यूतम् पुनरुत्स्यूतौ पुनरुत्स्यूतान्
तृतीयापुनरुत्स्यूतेन पुनरुत्स्यूताभ्याम् पुनरुत्स्यूतैः पुनरुत्स्यूतेभिः
चतुर्थीपुनरुत्स्यूताय पुनरुत्स्यूताभ्याम् पुनरुत्स्यूतेभ्यः
पञ्चमीपुनरुत्स्यूतात् पुनरुत्स्यूताभ्याम् पुनरुत्स्यूतेभ्यः
षष्ठीपुनरुत्स्यूतस्य पुनरुत्स्यूतयोः पुनरुत्स्यूतानाम्
सप्तमीपुनरुत्स्यूते पुनरुत्स्यूतयोः पुनरुत्स्यूतेषु

समास पुनरुत्स्यूत

अव्यय ॰पुनरुत्स्यूतम् ॰पुनरुत्स्यूतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria