Declension table of punardarśana

Deva

NeuterSingularDualPlural
Nominativepunardarśanam punardarśane punardarśanāni
Vocativepunardarśana punardarśane punardarśanāni
Accusativepunardarśanam punardarśane punardarśanāni
Instrumentalpunardarśanena punardarśanābhyām punardarśanaiḥ
Dativepunardarśanāya punardarśanābhyām punardarśanebhyaḥ
Ablativepunardarśanāt punardarśanābhyām punardarśanebhyaḥ
Genitivepunardarśanasya punardarśanayoḥ punardarśanānām
Locativepunardarśane punardarśanayoḥ punardarśaneṣu

Compound punardarśana -

Adverb -punardarśanam -punardarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria