Declension table of punarbhava

Deva

MasculineSingularDualPlural
Nominativepunarbhavaḥ punarbhavau punarbhavāḥ
Vocativepunarbhava punarbhavau punarbhavāḥ
Accusativepunarbhavam punarbhavau punarbhavān
Instrumentalpunarbhaveṇa punarbhavābhyām punarbhavaiḥ punarbhavebhiḥ
Dativepunarbhavāya punarbhavābhyām punarbhavebhyaḥ
Ablativepunarbhavāt punarbhavābhyām punarbhavebhyaḥ
Genitivepunarbhavasya punarbhavayoḥ punarbhavāṇām
Locativepunarbhave punarbhavayoḥ punarbhaveṣu

Compound punarbhava -

Adverb -punarbhavam -punarbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria