सुबन्तावली ?पुनर्भक्ष्य

Roma

पुमान्एकद्विबहु
प्रथमापुनर्भक्ष्यः पुनर्भक्ष्यौ पुनर्भक्ष्याः
सम्बोधनम्पुनर्भक्ष्य पुनर्भक्ष्यौ पुनर्भक्ष्याः
द्वितीयापुनर्भक्ष्यम् पुनर्भक्ष्यौ पुनर्भक्ष्यान्
तृतीयापुनर्भक्ष्येण पुनर्भक्ष्याभ्याम् पुनर्भक्ष्यैः पुनर्भक्ष्येभिः
चतुर्थीपुनर्भक्ष्याय पुनर्भक्ष्याभ्याम् पुनर्भक्ष्येभ्यः
पञ्चमीपुनर्भक्ष्यात् पुनर्भक्ष्याभ्याम् पुनर्भक्ष्येभ्यः
षष्ठीपुनर्भक्ष्यस्य पुनर्भक्ष्ययोः पुनर्भक्ष्याणाम्
सप्तमीपुनर्भक्ष्ये पुनर्भक्ष्ययोः पुनर्भक्ष्येषु

समास पुनर्भक्ष्य

अव्यय ॰पुनर्भक्ष्यम् ॰पुनर्भक्ष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria