Declension table of punarāvṛtti

Deva

FeminineSingularDualPlural
Nominativepunarāvṛttiḥ punarāvṛttī punarāvṛttayaḥ
Vocativepunarāvṛtte punarāvṛttī punarāvṛttayaḥ
Accusativepunarāvṛttim punarāvṛttī punarāvṛttīḥ
Instrumentalpunarāvṛttyā punarāvṛttibhyām punarāvṛttibhiḥ
Dativepunarāvṛttyai punarāvṛttaye punarāvṛttibhyām punarāvṛttibhyaḥ
Ablativepunarāvṛttyāḥ punarāvṛtteḥ punarāvṛttibhyām punarāvṛttibhyaḥ
Genitivepunarāvṛttyāḥ punarāvṛtteḥ punarāvṛttyoḥ punarāvṛttīnām
Locativepunarāvṛttyām punarāvṛttau punarāvṛttyoḥ punarāvṛttiṣu

Compound punarāvṛtti -

Adverb -punarāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria