सुबन्तावली ?पुम्प्रकृति

Roma

स्त्रीएकद्विबहु
प्रथमापुम्प्रकृतिः पुम्प्रकृती पुम्प्रकृतयः
सम्बोधनम्पुम्प्रकृते पुम्प्रकृती पुम्प्रकृतयः
द्वितीयापुम्प्रकृतिम् पुम्प्रकृती पुम्प्रकृतीः
तृतीयापुम्प्रकृत्या पुम्प्रकृतिभ्याम् पुम्प्रकृतिभिः
चतुर्थीपुम्प्रकृत्यै पुम्प्रकृतये पुम्प्रकृतिभ्याम् पुम्प्रकृतिभ्यः
पञ्चमीपुम्प्रकृत्याः पुम्प्रकृतेः पुम्प्रकृतिभ्याम् पुम्प्रकृतिभ्यः
षष्ठीपुम्प्रकृत्याः पुम्प्रकृतेः पुम्प्रकृत्योः पुम्प्रकृतीनाम्
सप्तमीपुम्प्रकृत्याम् पुम्प्रकृतौ पुम्प्रकृत्योः पुम्प्रकृतिषु

समास पुम्प्रकृति

अव्यय ॰पुम्प्रकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria