Declension table of ?pultavat

Deva

MasculineSingularDualPlural
Nominativepultavān pultavantau pultavantaḥ
Vocativepultavan pultavantau pultavantaḥ
Accusativepultavantam pultavantau pultavataḥ
Instrumentalpultavatā pultavadbhyām pultavadbhiḥ
Dativepultavate pultavadbhyām pultavadbhyaḥ
Ablativepultavataḥ pultavadbhyām pultavadbhyaḥ
Genitivepultavataḥ pultavatoḥ pultavatām
Locativepultavati pultavatoḥ pultavatsu

Compound pultavat -

Adverb -pultavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria