सुबन्तावली पुलोमजा

Roma

स्त्रीएकद्विबहु
प्रथमापुलोमजा पुलोमजे पुलोमजाः
सम्बोधनम्पुलोमजे पुलोमजे पुलोमजाः
द्वितीयापुलोमजाम् पुलोमजे पुलोमजाः
तृतीयापुलोमजया पुलोमजाभ्याम् पुलोमजाभिः
चतुर्थीपुलोमजायै पुलोमजाभ्याम् पुलोमजाभ्यः
पञ्चमीपुलोमजायाः पुलोमजाभ्याम् पुलोमजाभ्यः
षष्ठीपुलोमजायाः पुलोमजयोः पुलोमजानाम्
सप्तमीपुलोमजायाम् पुलोमजयोः पुलोमजासु

अव्यय ॰पुलोमजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria