सुबन्तावली ?पुलिनजघना

Roma

स्त्रीएकद्विबहु
प्रथमापुलिनजघना पुलिनजघने पुलिनजघनाः
सम्बोधनम्पुलिनजघने पुलिनजघने पुलिनजघनाः
द्वितीयापुलिनजघनाम् पुलिनजघने पुलिनजघनाः
तृतीयापुलिनजघनया पुलिनजघनाभ्याम् पुलिनजघनाभिः
चतुर्थीपुलिनजघनायै पुलिनजघनाभ्याम् पुलिनजघनाभ्यः
पञ्चमीपुलिनजघनायाः पुलिनजघनाभ्याम् पुलिनजघनाभ्यः
षष्ठीपुलिनजघनायाः पुलिनजघनयोः पुलिनजघनानाम्
सप्तमीपुलिनजघनायाम् पुलिनजघनयोः पुलिनजघनासु

अव्यय ॰पुलिनजघनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria