Declension table of ?pulamāna

Deva

MasculineSingularDualPlural
Nominativepulamānaḥ pulamānau pulamānāḥ
Vocativepulamāna pulamānau pulamānāḥ
Accusativepulamānam pulamānau pulamānān
Instrumentalpulamānena pulamānābhyām pulamānaiḥ pulamānebhiḥ
Dativepulamānāya pulamānābhyām pulamānebhyaḥ
Ablativepulamānāt pulamānābhyām pulamānebhyaḥ
Genitivepulamānasya pulamānayoḥ pulamānānām
Locativepulamāne pulamānayoḥ pulamāneṣu

Compound pulamāna -

Adverb -pulamānam -pulamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria