Declension table of ?pulakitavatī

Deva

FeminineSingularDualPlural
Nominativepulakitavatī pulakitavatyau pulakitavatyaḥ
Vocativepulakitavati pulakitavatyau pulakitavatyaḥ
Accusativepulakitavatīm pulakitavatyau pulakitavatīḥ
Instrumentalpulakitavatyā pulakitavatībhyām pulakitavatībhiḥ
Dativepulakitavatyai pulakitavatībhyām pulakitavatībhyaḥ
Ablativepulakitavatyāḥ pulakitavatībhyām pulakitavatībhyaḥ
Genitivepulakitavatyāḥ pulakitavatyoḥ pulakitavatīnām
Locativepulakitavatyām pulakitavatyoḥ pulakitavatīṣu

Compound pulakitavati - pulakitavatī -

Adverb -pulakitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria