Declension table of puṅkhitaśara

Deva

NeuterSingularDualPlural
Nominativepuṅkhitaśaram puṅkhitaśare puṅkhitaśarāṇi
Vocativepuṅkhitaśara puṅkhitaśare puṅkhitaśarāṇi
Accusativepuṅkhitaśaram puṅkhitaśare puṅkhitaśarāṇi
Instrumentalpuṅkhitaśareṇa puṅkhitaśarābhyām puṅkhitaśaraiḥ
Dativepuṅkhitaśarāya puṅkhitaśarābhyām puṅkhitaśarebhyaḥ
Ablativepuṅkhitaśarāt puṅkhitaśarābhyām puṅkhitaśarebhyaḥ
Genitivepuṅkhitaśarasya puṅkhitaśarayoḥ puṅkhitaśarāṇām
Locativepuṅkhitaśare puṅkhitaśarayoḥ puṅkhitaśareṣu

Compound puṅkhitaśara -

Adverb -puṅkhitaśaram -puṅkhitaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria