Declension table of puṅkhitaśara

Deva

MasculineSingularDualPlural
Nominativepuṅkhitaśaraḥ puṅkhitaśarau puṅkhitaśarāḥ
Vocativepuṅkhitaśara puṅkhitaśarau puṅkhitaśarāḥ
Accusativepuṅkhitaśaram puṅkhitaśarau puṅkhitaśarān
Instrumentalpuṅkhitaśareṇa puṅkhitaśarābhyām puṅkhitaśaraiḥ puṅkhitaśarebhiḥ
Dativepuṅkhitaśarāya puṅkhitaśarābhyām puṅkhitaśarebhyaḥ
Ablativepuṅkhitaśarāt puṅkhitaśarābhyām puṅkhitaśarebhyaḥ
Genitivepuṅkhitaśarasya puṅkhitaśarayoḥ puṅkhitaśarāṇām
Locativepuṅkhitaśare puṅkhitaśarayoḥ puṅkhitaśareṣu

Compound puṅkhitaśara -

Adverb -puṅkhitaśaram -puṅkhitaśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria