Declension table of pudgalavādin

Deva

MasculineSingularDualPlural
Nominativepudgalavādī pudgalavādinau pudgalavādinaḥ
Vocativepudgalavādin pudgalavādinau pudgalavādinaḥ
Accusativepudgalavādinam pudgalavādinau pudgalavādinaḥ
Instrumentalpudgalavādinā pudgalavādibhyām pudgalavādibhiḥ
Dativepudgalavādine pudgalavādibhyām pudgalavādibhyaḥ
Ablativepudgalavādinaḥ pudgalavādibhyām pudgalavādibhyaḥ
Genitivepudgalavādinaḥ pudgalavādinoḥ pudgalavādinām
Locativepudgalavādini pudgalavādinoḥ pudgalavādiṣu

Compound pudgalavādi -

Adverb -pudgalavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria