सुबन्तावली ?पुद्गलपति

Roma

पुमान्एकद्विबहु
प्रथमापुद्गलपतिः पुद्गलपती पुद्गलपतयः
सम्बोधनम्पुद्गलपते पुद्गलपती पुद्गलपतयः
द्वितीयापुद्गलपतिम् पुद्गलपती पुद्गलपतीन्
तृतीयापुद्गलपतिना पुद्गलपतिभ्याम् पुद्गलपतिभिः
चतुर्थीपुद्गलपतये पुद्गलपतिभ्याम् पुद्गलपतिभ्यः
पञ्चमीपुद्गलपतेः पुद्गलपतिभ्याम् पुद्गलपतिभ्यः
षष्ठीपुद्गलपतेः पुद्गलपत्योः पुद्गलपतीनाम्
सप्तमीपुद्गलपतौ पुद्गलपत्योः पुद्गलपतिषु

समास पुद्गलपति

अव्यय ॰पुद्गलपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria