Declension table of ?pudgalā

Deva

FeminineSingularDualPlural
Nominativepudgalā pudgale pudgalāḥ
Vocativepudgale pudgale pudgalāḥ
Accusativepudgalām pudgale pudgalāḥ
Instrumentalpudgalayā pudgalābhyām pudgalābhiḥ
Dativepudgalāyai pudgalābhyām pudgalābhyaḥ
Ablativepudgalāyāḥ pudgalābhyām pudgalābhyaḥ
Genitivepudgalāyāḥ pudgalayoḥ pudgalānām
Locativepudgalāyām pudgalayoḥ pudgalāsu

Adverb -pudgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria