सुबन्तावली ?पुच्छवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमापुच्छवत् पुच्छवन्ती पुच्छवती पुच्छवन्ति
सम्बोधनम्पुच्छवत् पुच्छवन्ती पुच्छवती पुच्छवन्ति
द्वितीयापुच्छवत् पुच्छवन्ती पुच्छवती पुच्छवन्ति
तृतीयापुच्छवता पुच्छवद्भ्याम् पुच्छवद्भिः
चतुर्थीपुच्छवते पुच्छवद्भ्याम् पुच्छवद्भ्यः
पञ्चमीपुच्छवतः पुच्छवद्भ्याम् पुच्छवद्भ्यः
षष्ठीपुच्छवतः पुच्छवतोः पुच्छवताम्
सप्तमीपुच्छवति पुच्छवतोः पुच्छवत्सु

अव्यय ॰पुच्छवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria