सुबन्तावली ?पुच्छलक्षणक्रोड

Roma

पुमान्एकद्विबहु
प्रथमापुच्छलक्षणक्रोडः पुच्छलक्षणक्रोडौ पुच्छलक्षणक्रोडाः
सम्बोधनम्पुच्छलक्षणक्रोड पुच्छलक्षणक्रोडौ पुच्छलक्षणक्रोडाः
द्वितीयापुच्छलक्षणक्रोडम् पुच्छलक्षणक्रोडौ पुच्छलक्षणक्रोडान्
तृतीयापुच्छलक्षणक्रोडेन पुच्छलक्षणक्रोडाभ्याम् पुच्छलक्षणक्रोडैः पुच्छलक्षणक्रोडेभिः
चतुर्थीपुच्छलक्षणक्रोडाय पुच्छलक्षणक्रोडाभ्याम् पुच्छलक्षणक्रोडेभ्यः
पञ्चमीपुच्छलक्षणक्रोडात् पुच्छलक्षणक्रोडाभ्याम् पुच्छलक्षणक्रोडेभ्यः
षष्ठीपुच्छलक्षणक्रोडस्य पुच्छलक्षणक्रोडयोः पुच्छलक्षणक्रोडानाम्
सप्तमीपुच्छलक्षणक्रोडे पुच्छलक्षणक्रोडयोः पुच्छलक्षणक्रोडेषु

समास पुच्छलक्षणक्रोड

अव्यय ॰पुच्छलक्षणक्रोडम् ॰पुच्छलक्षणक्रोडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria