सुबन्तावली ?पुच्छलक्षणानुगम

Roma

पुमान्एकद्विबहु
प्रथमापुच्छलक्षणानुगमः पुच्छलक्षणानुगमौ पुच्छलक्षणानुगमाः
सम्बोधनम्पुच्छलक्षणानुगम पुच्छलक्षणानुगमौ पुच्छलक्षणानुगमाः
द्वितीयापुच्छलक्षणानुगमम् पुच्छलक्षणानुगमौ पुच्छलक्षणानुगमान्
तृतीयापुच्छलक्षणानुगमेन पुच्छलक्षणानुगमाभ्याम् पुच्छलक्षणानुगमैः पुच्छलक्षणानुगमेभिः
चतुर्थीपुच्छलक्षणानुगमाय पुच्छलक्षणानुगमाभ्याम् पुच्छलक्षणानुगमेभ्यः
पञ्चमीपुच्छलक्षणानुगमात् पुच्छलक्षणानुगमाभ्याम् पुच्छलक्षणानुगमेभ्यः
षष्ठीपुच्छलक्षणानुगमस्य पुच्छलक्षणानुगमयोः पुच्छलक्षणानुगमानाम्
सप्तमीपुच्छलक्षणानुगमे पुच्छलक्षणानुगमयोः पुच्छलक्षणानुगमेषु

समास पुच्छलक्षणानुगम

अव्यय ॰पुच्छलक्षणानुगमम् ॰पुच्छलक्षणानुगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria