सुबन्तावली ?पुच्छलक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमापुच्छलक्षणम् पुच्छलक्षणे पुच्छलक्षणानि
सम्बोधनम्पुच्छलक्षण पुच्छलक्षणे पुच्छलक्षणानि
द्वितीयापुच्छलक्षणम् पुच्छलक्षणे पुच्छलक्षणानि
तृतीयापुच्छलक्षणेन पुच्छलक्षणाभ्याम् पुच्छलक्षणैः
चतुर्थीपुच्छलक्षणाय पुच्छलक्षणाभ्याम् पुच्छलक्षणेभ्यः
पञ्चमीपुच्छलक्षणात् पुच्छलक्षणाभ्याम् पुच्छलक्षणेभ्यः
षष्ठीपुच्छलक्षणस्य पुच्छलक्षणयोः पुच्छलक्षणानाम्
सप्तमीपुच्छलक्षणे पुच्छलक्षणयोः पुच्छलक्षणेषु

समास पुच्छलक्षण

अव्यय ॰पुच्छलक्षणम् ॰पुच्छलक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria