सुबन्तावली ?पुच्छबन्ध

Roma

पुमान्एकद्विबहु
प्रथमापुच्छबन्धः पुच्छबन्धौ पुच्छबन्धाः
सम्बोधनम्पुच्छबन्ध पुच्छबन्धौ पुच्छबन्धाः
द्वितीयापुच्छबन्धम् पुच्छबन्धौ पुच्छबन्धान्
तृतीयापुच्छबन्धेन पुच्छबन्धाभ्याम् पुच्छबन्धैः पुच्छबन्धेभिः
चतुर्थीपुच्छबन्धाय पुच्छबन्धाभ्याम् पुच्छबन्धेभ्यः
पञ्चमीपुच्छबन्धात् पुच्छबन्धाभ्याम् पुच्छबन्धेभ्यः
षष्ठीपुच्छबन्धस्य पुच्छबन्धयोः पुच्छबन्धानाम्
सप्तमीपुच्छबन्धे पुच्छबन्धयोः पुच्छबन्धेषु

समास पुच्छबन्ध

अव्यय ॰पुच्छबन्धम् ॰पुच्छबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria