Declension table of ?puṭitavya

Deva

MasculineSingularDualPlural
Nominativepuṭitavyaḥ puṭitavyau puṭitavyāḥ
Vocativepuṭitavya puṭitavyau puṭitavyāḥ
Accusativepuṭitavyam puṭitavyau puṭitavyān
Instrumentalpuṭitavyena puṭitavyābhyām puṭitavyaiḥ puṭitavyebhiḥ
Dativepuṭitavyāya puṭitavyābhyām puṭitavyebhyaḥ
Ablativepuṭitavyāt puṭitavyābhyām puṭitavyebhyaḥ
Genitivepuṭitavyasya puṭitavyayoḥ puṭitavyānām
Locativepuṭitavye puṭitavyayoḥ puṭitavyeṣu

Compound puṭitavya -

Adverb -puṭitavyam -puṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria