Declension table of ?puṭitavat

Deva

MasculineSingularDualPlural
Nominativepuṭitavān puṭitavantau puṭitavantaḥ
Vocativepuṭitavan puṭitavantau puṭitavantaḥ
Accusativepuṭitavantam puṭitavantau puṭitavataḥ
Instrumentalpuṭitavatā puṭitavadbhyām puṭitavadbhiḥ
Dativepuṭitavate puṭitavadbhyām puṭitavadbhyaḥ
Ablativepuṭitavataḥ puṭitavadbhyām puṭitavadbhyaḥ
Genitivepuṭitavataḥ puṭitavatoḥ puṭitavatām
Locativepuṭitavati puṭitavatoḥ puṭitavatsu

Compound puṭitavat -

Adverb -puṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria