Declension table of ?puṭiṣyat

Deva

NeuterSingularDualPlural
Nominativepuṭiṣyat puṭiṣyantī puṭiṣyatī puṭiṣyanti
Vocativepuṭiṣyat puṭiṣyantī puṭiṣyatī puṭiṣyanti
Accusativepuṭiṣyat puṭiṣyantī puṭiṣyatī puṭiṣyanti
Instrumentalpuṭiṣyatā puṭiṣyadbhyām puṭiṣyadbhiḥ
Dativepuṭiṣyate puṭiṣyadbhyām puṭiṣyadbhyaḥ
Ablativepuṭiṣyataḥ puṭiṣyadbhyām puṭiṣyadbhyaḥ
Genitivepuṭiṣyataḥ puṭiṣyatoḥ puṭiṣyatām
Locativepuṭiṣyati puṭiṣyatoḥ puṭiṣyatsu

Adverb -puṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria